B 27-9 Manthānabhairavatantra
Manuscript culture infobox
Filmed in: B 27/9
Title: Manthānabhairavatantra
Dimensions: 30 x 5.5 cm x 151 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/383
Remarks: Kubjikāpūjāvivaraṇa, siddhakhaṇḍa; $
Reel No. B 27/9
Inventory No. 34922
Title Manthānabhairavatantra
Remarks
Author
Subject Tantra
Language Sanskrit and Newari
Manuscript Details
Script Newari and Devanagari
Material palm-leaf
State complete
Size 30.0 x 5.5 cm
Binding Hole(s) 1, in the center-left
Folios 151
Lines per Folio 5
Foliation figures in the middle of the left-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/383
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namo bhairavāya ||
(śvavekrā) uvāca ||
mā‥‥‥‥‥‥
gāni ślokāni siddhāṃgāni ṣaḍaṃgayoḥ |
mātarī(!) kūṭavinyāsaṃ pīṭhāpīṭhānunāsika(!) |
tad(vahāṇyatparaṣāḍhā tathā cātra parigrahā |
avikārāṇi triṇy āhuḥ navāṃgāni ṣaḍaṅgayoḥ |
samayā ta.......śvaciṃciṇī bhuvanāni cākalānyāsaṃ vibhedaiśva bhedānāṃ kramaśaḥ kramāt | evaṃ nyāsaṃ purā kṛtvā paścād yajanam ārabhet |
prathamaṃ varṇṇarāśiś ca dvitīyā mālinī tathā
vidyā tṛtayam anyaṃ tu tadaṃgāni caturthakaṃ
aghory aṣṭau tathā ṣoḍhā tathā siddhāṅganirṇayaṃ
navāṅgāṇy avikārāṇi kṛtvā yajanam ārabhet | (fol. 1v1–5)
«End»
saptā(!)viṃśatibhedāni madhyamālyāṃ mahākramam ||
akāracaturo madhye pañcamañ ca tathā punaḥ ||
lakapakṣatanuṃ rāmaduḥkhaṃ evaṃ viparyayam ||
ṭaḍaṭḥaṭaḍaparyantaṃ sṛṣṭā mero (!) vinirgatam ||
maṇḍaledaṃ smṛtaṃ deva dvitīyaṃ vādhikārayoḥ ||
indra āpas tathā tejo vāyur ākāśam eva ca || jñānāyī kuṇḍalīkoṭi tṛtīyāsuravāruṇī ||
udayāstamanaṃ caiva sarvajñañ ca kadaṃbakam ||
khagīśaṃ gurunāthañ ca ratnabījaṃ caturthakam ||
kadambavimalodhañ ca samayābhairavo balī ||
pādikāntam anusmṛtya pūjayet pañca maṇḍalāḥ || (fol. 152r1–4)
«Colophon»
iti śrīsiddhakhaṇḍaṃ samāptam || (fol. 152r5)
Microfilm Details
Reel No. B 27/9
Date of Filming 30-09-1970
Exposures 162
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 03-02-2014
Bibliography