B 27-9 Manthānabhairavatantra

Manuscript culture infobox

Filmed in: B 27/9
Title: Manthānabhairavatantra
Dimensions: 30 x 5.5 cm x 151 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/383
Remarks: Kubjikāpūjāvivaraṇa, siddhakhaṇḍa; $


Reel No. B 27/9

Inventory No. 34922

Title Manthānabhairavatantra

Remarks

Author

Subject Tantra

Language Sanskrit and Newari

Manuscript Details

Script Newari and Devanagari

Material palm-leaf

State complete

Size 30.0 x 5.5 cm

Binding Hole(s) 1, in the center-left

Folios 151

Lines per Folio 5

Foliation figures in the middle of the left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/383

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namo bhairavāya ||

(śvavekrā) uvāca ||

mā‥‥‥‥‥‥

gāni ślokāni siddhāṃgāni ṣaḍaṃgayoḥ |

mātarī(!) kūṭavinyāsaṃ pīṭhāpīṭhānunāsika(!) |

tad(vahāṇyatparaṣāḍhā tathā cātra parigrahā |

avikārāṇi triṇy āhuḥ navāṃgāni ṣaḍaṅgayoḥ |

samayā ta.......śvaciṃciṇī bhuvanāni cākalānyāsaṃ vibhedaiśva bhedānāṃ kramaśaḥ kramāt | evaṃ nyāsaṃ purā kṛtvā paścād yajanam ārabhet |

prathamaṃ varṇṇarāśiś ca dvitīyā mālinī tathā

vidyā tṛtayam anyaṃ tu tadaṃgāni caturthakaṃ

aghory aṣṭau tathā ṣoḍhā tathā siddhāṅganirṇayaṃ

navāṅgāṇy avikārāṇi kṛtvā yajanam ārabhet | (fol. 1v1–5)


«End»

saptā(!)viṃśatibhedāni madhyamālyāṃ mahākramam ||

akāracaturo madhye pañcamañ ca tathā punaḥ ||

lakapakṣatanuṃ rāmaduḥkhaṃ evaṃ viparyayam ||

ṭaḍaṭḥaṭaḍaparyantaṃ sṛṣṭā mero (!) vinirgatam ||

maṇḍaledaṃ smṛtaṃ deva dvitīyaṃ vādhikārayoḥ ||

indra āpas tathā tejo vāyur ākāśam eva ca || jñānāyī kuṇḍalīkoṭi tṛtīyāsuravāruṇī ||

udayāstamanaṃ caiva sarvajñañ ca kadaṃbakam ||

khagīśaṃ gurunāthañ ca ratnabījaṃ caturthakam ||

kadambavimalodhañ ca samayābhairavo balī ||

pādikāntam anusmṛtya pūjayet pañca maṇḍalāḥ || (fol. 152r1–4)


«Colophon»

iti śrīsiddhakhaṇḍaṃ samāptam || (fol. 152r5)


Microfilm Details

Reel No. B 27/9

Date of Filming 30-09-1970

Exposures 162

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 03-02-2014

Bibliography